ヴェーダベース

バガヴァッド・ギーター 11.23

रूपं महत्ते बहुवक्‍त्रनेत्रं
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोका: प्रव्यथितास्तथाहम् ॥ २३ ॥
rūpaṁ mahat te bahu-vaktra-netraṁ
mahā-bāho bahu-bāhūru-pādam
bahūdaraṁ bahu-daṁṣṭrā-karālaṁ
dṛṣṭvā lokāḥ pravyathitās tathāham

rūpam – the form; mahat – very great; te – of You; bahu – many; vaktra – faces; netram – and eyes; mahā-bāho – O mighty-armed one; bahu – many; bāhu – arms; ūru – thighs; pādam – and legs; bahu-udaram – many bellies; bahu-daṁṣṭrā – many teeth; karālam – horrible; dṛṣṭvā – seeing; lokāḥ – all the planets; pravyathitāḥ – perturbed; tathā – similarly; aham – I.

翻訳

強大なる御方よ、多くの顔と目、腕、腿、足、腹、そして恐ろしい歯、すさまじいあなたの御相を見て、全惑星とデーヴァたちは私と同じように驚き恐れ震(おのの)いている。

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com