ヴェーダベース

バガヴァッド・ギーター 11.22

रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥
rudrādityā vasavo ye ca sādhyā
viśve ’śvinau marutaś coṣmapāś ca
gandharva-yakṣāsura-siddha-saṅghā
vīkṣante tvāṁ vismitāś caiva sarve

rudra – manifestations of Lord Śiva; ādityāḥ – the Ādityas; vasavaḥ – the Vasus; ye – all those; ca – and; sādhyāḥ – the Sādhyas; viśve – the Viśvedevas; aśvinau – the Aśvinī-kumāras; marutaḥ – the Maruts; ca – and; uṣma-pāḥ – the forefathers; ca – and; gandharva – of the Gandharvas; yakṣa – the Yakṣas; asura – the demons; siddha – and the perfected demigods; saṅghāḥ – the assemblies; vīkṣante – are beholding; tvām – You; vismitāḥ – in wonder; ca – also; eva – certainly; sarve – all.

翻訳

主シヴァの多様な顕現(あらわれ)すべて、アディテャたち、ヴァスたち、サーデャたち、ヴィシュヴェデヴァたち、二人のアシュヴィたち、マルトゥたち、祖先たち、ガソダルヴァたち、ヤクシャたち、アスラたち、そして完成を遂げたデーヴァたちも、ことごとく驚嘆してあなたを見つめている。

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com