SB 12.1.4
शिशुनागस्ततो भाव्य: काकवर्णस्तु तत्सुत: ।
क्षेमधर्मा तस्य सुत: क्षेत्रज्ञ: क्षेमधर्मज: ॥ ४ ॥
क्षेमधर्मा तस्य सुत: क्षेत्रज्ञ: क्षेमधर्मज: ॥ ४ ॥
śiśunāgas tato bhāvyaḥ
kākavarṇas tu tat-sutaḥ
kṣemadharmā tasya sutaḥ
kṣetrajñaḥ kṣemadharma-jaḥ
kākavarṇas tu tat-sutaḥ
kṣemadharmā tasya sutaḥ
kṣetrajñaḥ kṣemadharma-jaḥ
Synonyms
śiśunāgaḥ — Śiśunāga; tataḥ — then; bhāvyaḥ — will take birth; kākavarṇaḥ — Kākavarṇa; tu — and; tat-sutaḥ — his son; kṣemadharmā — Kṣemadharmā; tasya — of Kākavarṇa; sutaḥ — the son; kṣetrajñaḥ — Kṣetrajña; kṣemadharma-jaḥ — born to Kṣemadharmā.
Translation
Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.
BACE: Aiming to Teach Vedic Culture All Over the Globe.
©2020 BACE- Bhaktivedanta Academy of Culture and Education
www.vedabace.com is explanation of Vedic knowledge with detail information which can be useful in daily spiritual practice and studies and research.
for further details please contact- info@vedabace.com