SB 10.61.17
सङ्ग्रामजिद् बृहत्सेन: शूर: प्रहरणोऽरिजित् ।
जय: सुभद्रो भद्राया वाम आयुश्च सत्यक: ॥ १७ ॥
जय: सुभद्रो भद्राया वाम आयुश्च सत्यक: ॥ १७ ॥
saṅgrāmajid bṛhatsenaḥ
śūraḥ praharaṇo ’rijit
jayaḥ subhadro bhadrāyā
vāma āyuś ca satyakaḥ
śūraḥ praharaṇo ’rijit
jayaḥ subhadro bhadrāyā
vāma āyuś ca satyakaḥ
Synonyms
saṅgrāmajit bṛhatsenaḥ — Saṅgrāmajit and Bṛhatsena; śūraḥ praharaṇaḥ arijit — Śūra, Praharaṇa and Arijit; jayaḥ subhadraḥ — Jaya and Subhadra; bhadrāyāḥ — of Bhadrā (Śaibyā); vāmaḥ āyuś ca satyakaḥ — Vāma, Āyur and Satyaka.
Translation
Saṅgrāmajit, Bṛhatsena, Śūra, Praharaṇa, Arijit, Jaya and Subhadra were the sons of Bhadrā, together with Vāma, Āyur and Satyaka.
BACE: Aiming to Teach Vedic Culture All Over the Globe.
©2020 BACE- Bhaktivedanta Academy of Culture and Education
www.vedabace.com is explanation of Vedic knowledge with detail information which can be useful in daily spiritual practice and studies and research.
for further details please contact- info@vedabace.com