VEDABACE

SB 10.61.13

वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृष: ।
आम: शङ्कुर्वसु: श्रीमान् कुन्तिर्नाग्नजिते: सुता: ॥ १३ ॥
vīraś candro ’śvasenaś ca
citragur vegavān vṛṣaḥ
āmaḥ śaṅkur vasuḥ śrīmān
kuntir nāgnajiteḥ sutāḥ

Synonyms

vīraḥ candraḥ aśvasenaḥ ca — Vīra, Candra and Aśvasena; citraguḥ vegavān vṛṣaḥ — Citragu, Vegavān and Vṛṣa; āmaḥ śaṅkuḥ vasuḥ — Āma, Śaṅku and Vasu; śrī-mān — opulent; kuntiḥ — Kunti; nāgnajiteḥ — of Nagnajitī; sutāḥ — the sons.

Translation

The sons of Nāgnajitī were Vīra, Candra, Aśvasena, Citragu, Vegavān, Vṛṣa, Āma, Śaṅku, Vasu and the opulent Kunti.

BACE: Aiming to Teach Vedic Culture All Over the Globe.

©2020 BACE- Bhaktivedanta Academy of Culture and Education

www.vedabace.com is explanation of Vedic knowledge with detail information which can be useful in daily spiritual practice and studies and research.

for further details please contact- info@vedabace.com