ヴェーダベース

バガヴァッド・ギーター 11.21

अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भ‍ीता: प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा:
स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: ॥ २१ ॥
amī hi tvāṁ sura-saṅghā viśanti
kecid bhītāḥ prāñjalayo gṛṇanti
svastīty uktvā maharṣi-siddha-saṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ

amī – all those; hi – certainly; tvām – You; sura-saṅghāḥ – groups of demigods; viśanti – are entering; kecit – some of them; bhītāḥ – out of fear; prāñjalayaḥ – with folded hands; gṛṇanti – are offering prayers; svasti – all peace; iti – thus; uktvā – speaking; mahā-ṛṣi – great sages; siddha-saṅghāḥ – perfect beings; stuvanti – are singing hymns; tvām – unto You; stutibhiḥ – with prayers; puṣkalābhiḥ – Vedic hymns.

翻訳

デーヴァの集団(むれ)はすべてあなたの前にひれ伏し、あなたのなかに入っていく。恐れおのむれのいて合掌し、祈りを捧げているデーヴァもいる。大聖者や完成を遂げた者たちの群は「平和あれ」と叫びながら、ヴェーダの讃歌を合掌してあなたに祈りを捧げる。

解説

すべての惑星系に住むデーヴァたちは、宇宙普遍相の恐ろしい顕現と目もくらむ光輝におそ畏れおののぎ、保護を願って祈った。

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com