वेदाबेस​

Song Name: Pranam Tomai Ghana-Syam

(refrain)
praṇām tomāi ghana-śyām
(1)
tomār caraṇa śaraṇa kori
abhoy ei bār dāo he hari
duḥkha sāgor jābo tori
tori kori tava nām
(2)
āmarā kori ghumāi prabhu
tomār nitya jāgaran
kṣane kṣane ghaṭāo jei bhūl
choke moher āvaraṇ
(3)
sei āvaraṇ ghuchao hari
dārāo jugāl mūrti dhori
dekhbo tomāi nayana bhori
pūrṇa kori manuśkām

Refrain: All obeisances to You, O Ghana-syam!

1) Taking refuge at Your lotus feet, I fearlessly implore You – this time, O Hari, give me Your mercy! I shall cross the ocean of sorrow by the boat of Your holy name.

2) O Lord, we are always asleep, while You are ever awake. Every moment we can only make errors, our eyes being covered by illusion.

3) Please remove this covering, my Lord, so I may behold Your form as the Divine Couple, with Sri Radha by Your side. I will gaze at You until my hankering eyes are pacified, thus fulfilling my soul’s desire. O Ghana-syam! I offer this prayer unto You!

Song Name: Radhe Radhe Syama Sri Radhe (edited of Radhe Radhe Syama Se Milade)

rādhe rādhe rādhe, śyāma śrī rādhe, rādhe rādhe rādhe, śyāma śrī rādhe

rādhe rādhe rādhe, ghana śyāma rādhe rādhe, rādhe rādhe rādhe, ghana śyāma rādhe rādhe

rādhe rādhe rādhe, śrī kṛṣṇa rādhe rādhe, rādhe rādhe rādhe, śrī kṛṣṇa rādhe rādhe

rādhe rādhe / śyāma śrī rādhe, rādhe rādhe / śyāma śrī rādhe

बेस- पूरे विश्व में वैदिक संस्कृति सिखाने का लक्ष्य

©2020 BACE-भक्तिवेदांत सांस्कृतिक और शैक्षणिक संस्था

www.vedabace.com यह वैदिक ज्ञान की विस्तृत जानकारी है जो दैनिक साधना, अध्ययन और संशोधन में उपयोगी हो सकती है।

अधिक जानकारी के लिए कृपया संपर्क करें - info@vedabace.com