SB 12.1.5
विधिसार: सुतस्तस्याजातशत्रुर्भविष्यति ।
दर्भकस्तत्सुतो भावी दर्भकस्याजय: स्मृत: ॥ ५ ॥
दर्भकस्तत्सुतो भावी दर्भकस्याजय: स्मृत: ॥ ५ ॥
vidhisāraḥ sutas tasyā-
jātaśatrur bhaviṣyati
darbhakas tat-suto bhāvī
darbhakasyājayaḥ smṛtaḥ
jātaśatrur bhaviṣyati
darbhakas tat-suto bhāvī
darbhakasyājayaḥ smṛtaḥ
Synonyms
vidhisāraḥ — Vidhisāra; sutaḥ — the son; tasya — of Kṣetrajña; ajātaśatruḥ — Ajātaśatru; bhaviṣyati — will be; darbhakaḥ — Darbhaka; tat-sutaḥ — the son of Ajātaśatru; bhāvī — will take birth; darbhakasya — of Darbhaka; ajayaḥ — Ajaya; smṛtaḥ — is remembered.
Translation
The son of Kṣetrajña will be Vidhisāra, and his son will be Ajātaśatru. Ajātaśatru will have a son named Darbhaka, and his son will be Ajaya.
BACE: Aiming to Teach Vedic Culture All Over the Globe.
©2020 BACE- Bhaktivedanta Academy of Culture and Education
www.vedabace.com is explanation of Vedic knowledge with detail information which can be useful in daily spiritual practice and studies and research.
for further details please contact- info@vedabace.com