वेदाबेस​

SB 12.11.37

इन्द्रो विश्वावसु: श्रोता एलापत्रस्तथाङ्गिरा: ।
प्रम्‍लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ॥ ३७ ॥

शब्दार्थ

indraḥ viśvāvasuḥ śrotāḥ — Indra, Viśvāvasu and Śrotā; elāpatraḥ — Elāpatra; tathā — and; aṅgirāḥ — Aṅgirā; pramlocā — Pramlocā; rākṣasaḥ varyaḥ — the Rākṣasa named Varya; nabhaḥ-māsam — the month of Nabhas (Śrāvaṇa); nayanti — rule; amī — these.

भाषांतर

Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.

BACE: Aiming to Teach Vedic Culture All Over the Globe.

©2020 BACE- Bhaktivedanta Academy of Culture and Education

www.vedabace.com is explanation of Vedic knowledge with detail information which can be useful in daily spiritual practice and studies and research.

for further details please contact- info@vedabace.com