वेदाबेस​

Song Name: Krsna Prema Mayi Radha
Official Name: Sri Sri Yugalastakam
Author: Jiva Goswami

(1)
kṛṣṇa prema mayī rādhā
rādhā prema mayo hariḥ
jīvane nidhane nityaṁ
rādhā kṛṣṇau gatir mama
(2)
kṛṣṇasya draviṇaṁ rādhā
rādhāyā draviṇaṇ hariḥ
jīvane nidhane nityaṁ
rādhā kṛṣṇau gatir mama
(3)
kṛṣṇa prāṇa mayī rādhā
rādhā prāṇa mayo hariḥ
jīvane nidhane nityaṁ
rādhā kṛṣṇau gatir mama
(4)
kṛṣṇa drava mayī rādhā
rādhā drava mayo hariḥ
jīvane nidhane nityaṁ
rādhā kṛṣṇau gatir mama
(5)
kṛṣṇa gehe sthitā rādhā
rādhā gehe sthito hariḥ
jīvane nidhane nityaṁ
rādhā kṛṣṇau gatir mama
(6)
kṛṣṇa citta sthitā rādhā
rādhā citta sthito hariḥ
jīvane nidhane nityaṁ
rādhā kṛṣṇau gatir mama
(7)
nīlāmbara dharā rādhā
pītāmbara dharo hariḥ
jīvane nidhane nityaṁ
rādhā kṛṣṇau gatir mama
(8)
vṛndāvaneśvarī rādhā
kṛṣṇo vṛndāvaneśvaraḥ
jīvane nidhane nityaṁ
rādhā kṛṣṇau gatir mama

TRANSLATION

1) Radha is made of pure love for Krsna and Hari is made of pure love of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

2) Radha is the treasure of Krsna and Hari is the treasure of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

3) Radha pervades the life-force of Krsna and Hari pervades the life-force of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

4) Radha is totally melted with Krsna and Hari is totally melted with Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

5) Radha is situated in the body of Krsna and Hari is situated in the body of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

6) Radha is fixed in the heart of Krsna and Hari is fixed in the heart of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

7) Radha wears cloth of blue color and Hari wears cloth of yellow color. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

8) Radha is the Mistress of Vrndavana and Krsna is the Master of Vrndavana. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

BACE: Aiming to Teach Vedic Culture All Over the Globe.

©2020 BACE- Bhaktivedanta Academy of Culture and Education

www.vedabace.com is explanation of Vedic knowledge with detail information which can be useful in daily spiritual practice and studies and research.

for further details please contact- info@vedabace.com