SB 12.2.25
येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवा: ।
ते त उद्देशत: प्रोक्ता वंशीया: सोमसूर्ययो: ॥ २५ ॥
ते त उद्देशत: प्रोक्ता वंशीया: सोमसूर्ययो: ॥ २५ ॥
ye ’tītā vartamānā ye
bhaviṣyanti ca pārthivāḥ
te ta uddeśataḥ proktā
vaṁśīyāḥ soma-sūryayoḥ
bhaviṣyanti ca pārthivāḥ
te ta uddeśataḥ proktā
vaṁśīyāḥ soma-sūryayoḥ
同意語
ye — those who; atītāḥ — past; vartamānāḥ — present; ye — who; bhaviṣyanti — will be in the future; ca — and; pārthivāḥ — kings of the earth; te te — all of them; uddeśataḥ — by brief mention; proktāḥ — described; vaṁśīyāḥ — the members of the dynasties; soma-sūryayoḥ — of the sun-god and the moon-god.
翻訳
Thus I have described all the kings — past, present and future — who belong to the dynasties of the sun and the moon.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com