ヴェーダベース

SB 12.2.18

शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मन: ।
भवने विष्णुयशस: कल्कि: प्रादुर्भविष्यति ॥ १८ ॥
śambhala-grāma-mukhyasya
brāhmaṇasya mahātmanaḥ
bhavane viṣṇuyaśasaḥ
kalkiḥ prādurbhaviṣyati

同意語

śambhala-grāma — in the village Śambhala; mukhyasya — of the chief citizen; brāhmaṇasya — of the brāhmaṇa; mahā-ātmanaḥ — the great soul; bhavane — in the home; viṣṇuyaśasaḥ — of Viṣṇuyaśā; kalkiḥ — Lord Kalki; prādurbhaviṣyati — will appear.

翻訳

Lord Kalki will appear in the home of the most eminent brāhmaṇa of Śambhala village, the great soul Viṣṇuyaśā.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com