SB 12.2.18
शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मन: ।
भवने विष्णुयशस: कल्कि: प्रादुर्भविष्यति ॥ १८ ॥
भवने विष्णुयशस: कल्कि: प्रादुर्भविष्यति ॥ १८ ॥
śambhala-grāma-mukhyasya
brāhmaṇasya mahātmanaḥ
bhavane viṣṇuyaśasaḥ
kalkiḥ prādurbhaviṣyati
brāhmaṇasya mahātmanaḥ
bhavane viṣṇuyaśasaḥ
kalkiḥ prādurbhaviṣyati
同意語
śambhala-grāma — in the village Śambhala; mukhyasya — of the chief citizen; brāhmaṇasya — of the brāhmaṇa; mahā-ātmanaḥ — the great soul; bhavane — in the home; viṣṇuyaśasaḥ — of Viṣṇuyaśā; kalkiḥ — Lord Kalki; prādurbhaviṣyati — will appear.
翻訳
Lord Kalki will appear in the home of the most eminent brāhmaṇa of Śambhala village, the great soul Viṣṇuyaśā.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com