SB 12.12.64
पुराणसंहितामेतामधीत्य प्रयतो द्विज: ।
प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६४ ॥
प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६४ ॥
purāṇa-saṁhitām etām
adhītya prayato dvijaḥ
proktaṁ bhagavatā yat tu
tat padaṁ paramaṁ vrajet
adhītya prayato dvijaḥ
proktaṁ bhagavatā yat tu
tat padaṁ paramaṁ vrajet
同意語
purāṇa-saṁhitām — essential compilation of all the Purāṇas; etām — this; adhītya — studying; prayataḥ — carefully; dvijaḥ — a brāhmaṇa; proktam — described; bhagavatā — by the Personality of Godhead; yat — which; tu — indeed; tat — that; padam — position; paramam — supreme; vrajet — he attains.
翻訳
A brāhmaṇa who diligently reads this essential compilation of all the Purāṇas will go to the supreme destination, which the Supreme Lord Himself has herein described.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com