ヴェーダベース

SB 12.12.13

अवतारो भगवत: कपिलस्य महात्मन: ।
देवहूत्याश्च संवाद: कपिलेन च धीमता ॥ १३ ॥
avatāro bhagavataḥ
kapilasya mahātmanaḥ
devahūtyāś ca saṁvādaḥ
kapilena ca dhīmatā

同意語

avatāraḥ — the descent; bhagavataḥ — of the Supreme Personality of Godhead; kapilasya — Lord Kapila; mahā-ātmanaḥ — the Supreme Soul; devahūtyāḥ — of Devahūti; ca — and; saṁvādaḥ — the conversation; kapilena — with Lord Kapila; ca — and; dhī-matā — the intelligent.

翻訳

The Bhāgavatam describes the incarnation of the Supreme Personality of Godhead as the exalted sage Kapila and records the conversation between that greatly learned soul and His mother, Devahūti.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com