SB 12.11.38
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगु: ।
अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ ३८ ॥
अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ ३८ ॥
vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī
同意語
vivasvān ugrasenaḥ — Vivasvān and Ugrasena; ca — also; vyāghraḥ āsāraṇaḥ bhṛguḥ — Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ — Anumlocā and Śaṅkhapāla; nabhasya-ākhyam — the month named Nabhasya (Bhādra); nayanti — rule; amī — these.
翻訳
Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com