SB 12.11.35
मित्रोऽत्रि: पौरुषेयोऽथ तक्षको मेनका हहा: ।
रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ ३५ ॥
रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ ३५ ॥
mitro ’triḥ pauruṣeyo ’tha
takṣako menakā hahāḥ
rathasvana iti hy ete
śukra-māsaṁ nayanty amī
同意語
mitraḥ atriḥ pauruṣeyaḥ — Mitra, Atri and Pauruṣeya; atha — as well; takṣakaḥ menakā hahāḥ — Takṣaka, Menakā and Hāhā; rathasvanaḥ — Rathasvana; iti — thus; hi — indeed; ete — these; śukra-māsam — the month of Śukra (Jyaiṣṭha); nayanti — rule; amī — these.
翻訳
Mitra as the sun-god, Atri as the sage, Pauruṣeya as the Rākṣasa, Takṣaka as the Nāga, Menakā as the Apsarā, Hāhā as the Gandharva and Rathasvana as the Yakṣa rule the month of Śukra.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com