SB 12.11.34
अर्यमा पुलहोऽथौजा: प्रहेति: पुञ्जिकस्थली ।
नारद: कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ ३४ ॥
नारद: कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ ३४ ॥
aryamā pulaho ’thaujāḥ
prahetiḥ puñjikasthalī
nāradaḥ kacchanīraś ca
nayanty ete sma mādhavam
同意語
aryamā pulahaḥ athaujāḥ — Aryamā, Pulaha and Athaujā; prahetiḥ puñjikasthalī — Praheti and Puñjikasthalī; nāradaḥ kacchanīraḥ — Nārada and Kacchanīra; ca — also; nayanti — rule; ete — these; sma — indeed; mādhavam — the month of Mādhava (Vaiśākha).
翻訳
Aryamā as the sun-god, Pulaha as the sage, Athaujā as the Yakṣa, Praheti as the Rākṣasa, Puñjikasthalī as the Apsarā, Nārada as the Gandharva and Kacchanīra as the Nāga rule the month of Mādhava.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com