ヴェーダベース

SB 12.11.33

धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ ३३ ॥

dhātā kṛtasthalī hetir
vāsukī rathakṛn mune
pulastyas tumburur iti
madhu-māsaṁ nayanty amī

同意語

dhātā kṛtasthalī hetiḥ — Dhātā, Kṛtasthalī and Heti; vāsukiḥ rathakṛt — Vāsuki and Rathakṛt; mune — O sage; pulastyaḥ tumburuḥ — Pulastya and Tumburu; iti — thus; madhu-māsam — the month of Madhu (Caitra, at the time of the spring equinox); nayanti — lead forth; amī — these.

翻訳

My dear sage, Dhātā as the sun-god, Kṛtasthalī as the Apsarā, Heti as the Rākṣasa, Vāsuki as the Nāga, Rathakṛt as the Yakṣa, Pulastya as the sage and Tumburu as the Gandharva rule the month of Madhu.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com