SB 12.11.19
आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् ।
त्रिवृद्वेद: सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ १९ ॥
त्रिवृद्वेद: सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ १९ ॥
ātapatraṁ tu vaikuṇṭhaṁ
dvijā dhāmākuto-bhayam
tri-vṛd vedaḥ suparṇākhyo
yajñaṁ vahati pūruṣam
dvijā dhāmākuto-bhayam
tri-vṛd vedaḥ suparṇākhyo
yajñaṁ vahati pūruṣam
同意語
ātapatram — His umbrella; tu — and; vaikuṇṭham — His spiritual abode, Vaikuṇṭha; dvijāḥ — O brāhmaṇas; dhāma — His personal abode, the spiritual world; akutaḥ-bhayam — free from fear; tri-vṛt — threefold; vedaḥ — the Veda; suparṇa-ākhyaḥ — named Suparṇa, or Garuḍa; yajñam — sacrifice personified; vahati — carried; pūruṣam — the Supreme Personality of Godhead.
翻訳
O brāhmaṇas, the Lord’s umbrella is His spiritual abode, Vaikuṇṭha, where there is no fear, and Garuḍa, who carries the Lord of sacrifice, is the threefold Veda.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com