SB 12.11.1
श्रीशौनक उवाच
अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम् ।
समस्ततन्त्रराद्धान्ते भवान् भागवत तत्त्ववित् ॥ १ ॥
अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम् ।
समस्ततन्त्रराद्धान्ते भवान् भागवत तत्त्ववित् ॥ १ ॥
śrī-śaunaka uvāca
athemam arthaṁ pṛcchāmo
bhavantaṁ bahu-vittamam
samasta-tantra-rāddhānte
bhavān bhāgavata tattva-vit
athemam arthaṁ pṛcchāmo
bhavantaṁ bahu-vittamam
samasta-tantra-rāddhānte
bhavān bhāgavata tattva-vit
同意語
śrī-śaunakaḥ uvāca — Śrī Śaunaka said; atha — now; imam — this; artham — matter; pṛcchāmaḥ — we are inquiring about; bhavantam — from you; bahu-vit-tamam — the possessor of the broadest knowledge; samasta — of all; tantra — the scriptures prescribing practical methods of worship; rāddha-ante — in the definitive conclusions; bhavān — you; bhāgavata — O great devotee of the Supreme Lord; tattva-vit — the knower of the essential facts.
翻訳
Śrī Śaunaka said: O Sūta, you are the best of learned men and a great devotee of the Supreme Lord. Therefore we now inquire from you about the definitive conclusion of all tantra scriptures.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com