SB 12.10.40
अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमत: ।
अनुभूतं भगवतो मायावैभवमद्भुतम् ॥ ४० ॥
अनुभूतं भगवतो मायावैभवमद्भुतम् ॥ ४० ॥
anuvarṇitam etat te
mārkaṇḍeyasya dhīmataḥ
anubhūtaṁ bhagavato
māyā-vaibhavam adbhutam
mārkaṇḍeyasya dhīmataḥ
anubhūtaṁ bhagavato
māyā-vaibhavam adbhutam
同意語
anuvarṇitam — described; etat — this; te — to you; mārkaṇḍeyasya — by Mārkaṇḍeya; dhī-mataḥ — the intelligent; anubhūtam — experienced; bhagavataḥ — of the Personality of Godhead; māyā-vaibhavam — the opulence of the illusory energy; adbhutam — amazing.
翻訳
I have thus narrated to you the activities of the highly intelligent sage Mārkaṇḍeya, especially how he experienced the amazing power of the Supreme Lord’s illusory energy.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com