SB 12.10.4
अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत ।
पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥
पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥
athomā tam ṛṣiṁ vīkṣya
giriśaṁ samabhāṣata
paśyemaṁ bhagavan vipraṁ
nibhṛtātmendriyāśayam
giriśaṁ samabhāṣata
paśyemaṁ bhagavan vipraṁ
nibhṛtātmendriyāśayam
同意語
atha — then; umā — Umā; tam — that; ṛṣim — sage; vīkṣya — seeing; giriśam — to Lord Śiva; samabhāṣata — spoke; paśya — just see; imam — this; bhagavan — my lord; vipram — learned brāhmaṇa; nibhṛta — motionless; ātma-indriya-āśayam — his body, senses and mind.
翻訳
Goddess Umā, seeing the sage, addressed Lord Giriśa: My lord, just see this learned brāhmaṇa, his body, mind and senses motionless in trance.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com