ヴェーダベース

SB 12.1.5

विधिसार: सुतस्तस्याजातशत्रुर्भविष्यति ।
दर्भकस्तत्सुतो भावी दर्भकस्याजय: स्मृत: ॥ ५ ॥
vidhisāraḥ sutas tasyā-
jātaśatrur bhaviṣyati
darbhakas tat-suto bhāvī
darbhakasyājayaḥ smṛtaḥ

同意語

vidhisāraḥ — Vidhisāra; sutaḥ — the son; tasya — of Kṣetrajña; ajātaśatruḥ — Ajātaśatru; bhaviṣyati — will be; darbhakaḥ — Darbhaka; tat-sutaḥ — the son of Ajātaśatru; bhāvī — will take birth; darbhakasya — of Darbhaka; ajayaḥ — Ajaya; smṛtaḥ — is remembered.

翻訳

The son of Kṣetrajña will be Vidhisāra, and his son will be Ajātaśatru. Ajātaśatru will have a son named Darbhaka, and his son will be Ajaya.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com