ヴェーダベース

SB 12.1.4

शिशुनागस्ततो भाव्य: काकवर्णस्तु तत्सुत: ।
क्षेमधर्मा तस्य सुत: क्षेत्रज्ञ: क्षेमधर्मज: ॥ ४ ॥
śiśunāgas tato bhāvyaḥ
kākavarṇas tu tat-sutaḥ
kṣemadharmā tasya sutaḥ
kṣetrajñaḥ kṣemadharma-jaḥ

同意語

śiśunāgaḥ — Śiśunāga; tataḥ — then; bhāvyaḥ — will take birth; kākavarṇaḥ — Kākavarṇa; tu — and; tat-sutaḥ — his son; kṣemadharmā — Kṣemadharmā; tasya — of Kākavarṇa; sutaḥ — the son; kṣetrajñaḥ — Kṣetrajña; kṣemadharma-jaḥ — born to Kṣemadharmā.

翻訳

Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com