ヴェーダベース

SB 12.1.32-33

तेषां त्रयोदश सुता भवितारश्च बाह्लिका: ।
पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ॥ ३२ ॥
एककाला इमे भूपा: सप्तान्ध्रा: सप्त कौशला: ।
विदूरपतयो भाव्या निषधास्तत एव हि ॥ ३३ ॥
teṣāṁ trayodaśa sutā
bhavitāraś ca bāhlikāḥ
puṣpamitro ’tha rājanyo
durmitro ’sya tathaiva ca
eka-kālā ime bhū-pāḥ
saptāndhrāḥ sapta kauśalāḥ
vidūra-patayo bhāvyā
niṣadhās tata eva hi

同意語

teṣām — of them (Bhūtananda and the other kings of the Kilakilā dynasty); trayodaśa — thirteen; sutāḥ — sons; bhavitāraḥ — will be; ca — and; bāhlikāḥ — called the Bāhlikas; puṣpamitraḥ — Puṣpamitra; atha — then; rājanyaḥ — the king; durmitraḥ — Durmitra; asya — his (son); tathā — also; eva — indeed; ca — and; eka-kālāḥ — ruling at the same time; ime — these; bhū-pāḥ — kings; sapta — seven; andhrāḥ — Andhras; sapta — seven; kauśalāḥ — kings of Kauśala-deśa; vidūra-patayaḥ — rulers of Vidūra; bhāvyāḥ — will be; niṣadhāḥ — Niṣadhas; tataḥ — then (after the Bāhlikas); eva hi — indeed.

翻訳

The Kilakilās will be followed by their thirteen sons, the Bāhlikas, and after them King Puṣpamitra, his son Durmitra, seven Andhras, seven Kauśalas and also kings of the Vidūra and Niṣadha provinces will separately rule in different parts of the world.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com