SB 12.1.27
सप्ताभीरा आवभृत्या दश गर्दभिनो नृपा: ।
कङ्का: षोडश भूपाला भविष्यन्त्यतिलोलुपा: ॥ २७ ॥
कङ्का: षोडश भूपाला भविष्यन्त्यतिलोलुपा: ॥ २७ ॥
saptābhīrā āvabhṛtyā
daśa gardabhino nṛpāḥ
kaṅkāḥ ṣoḍaśa bhū-pālā
bhaviṣyanty ati-lolupāḥ
daśa gardabhino nṛpāḥ
kaṅkāḥ ṣoḍaśa bhū-pālā
bhaviṣyanty ati-lolupāḥ
同意語
sapta — seven; ābhīrāḥ — Ābhīras; āvabhṛtyāḥ — of the city of Avabhṛti; daśa — ten; gardabhinaḥ — Gardabhīs; nṛpāḥ — kings; kaṅkāḥ — Kaṅkas; ṣoḍaśa — sixteen; bhū-pālāḥ — rulers of the earth; bhaviṣyanti — will be; ati-lolupāḥ — very greedy.
翻訳
Then will follow seven kings of the Ābhīra race from the city of Avabhṛti, and then ten Gardabhīs. After them, sixteen kings of the Kaṅkas will rule and will be known for their excessive greed.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com