SB 12.1.19
काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च ।
शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ १९ ॥
tasya putras tu bhūmitras
tasya nārāyaṇaḥ sutaḥ
kāṇvāyanā ime bhūmiṁ
catvāriṁśac ca pañca ca
śatāni trīṇi bhokṣyanti
varṣāṇāṁ ca kalau yuge
同意語
tasya — of him (Vasudeva); putraḥ — the son; tu — and; bhūmitraḥ — Bhūmitra; tasya — his; nārāyaṇaḥ — Nārāyaṇa; sutaḥ — the son; kāṇva-ayanāḥ — kings of the Kāṇva dynasty; ime — these; bhūmim — the earth; catvāriṁśat — forty; ca — and; pañca — five; ca — and; śatāni — hundreds; trīṇi — three; bhokṣyanti — they will rule; varṣāṇām — years; ca — and; kalau yuge — in the Kali-yuga.
翻訳
The son of Vasudeva will be Bhūmitra, and his son will be Nārāyaṇa. These kings of the Kāṇva dynasty will rule the earth for 345 more years of the Kali-yuga.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com