SB 12.1.12
स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ।
तत्सुतो वारिसारस्तु ततश्चाशोकवर्धन: ॥ १२ ॥
तत्सुतो वारिसारस्तु ततश्चाशोकवर्धन: ॥ १२ ॥
sa eva candraguptaṁ vai
dvijo rājye ’bhiṣekṣyati
tat-suto vārisāras tu
tataś cāśokavardhanaḥ
dvijo rājye ’bhiṣekṣyati
tat-suto vārisāras tu
tataś cāśokavardhanaḥ
同意語
sah- — he (Cāṇakya); eva — indeed; candraguptam — Prince Candragupta; vai — indeed; dvijaḥ — the brāhmaṇa; rājye — in the role of king; abhiṣekṣyati — will install; tat — of Candragupta; sutaḥ — the son; vārisāraḥ — Vārisāra; tu — and; tataḥ — following Vārisāra; ca — and; aśokavardhanaḥ — Aśokavardhana.
翻訳
This brāhmaṇa will enthrone Candragupta, whose son will be named Vārisāra. The son of Vārisāra will be Aśokavardhana.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com