SB 11.7.36
यतो यदनुशिक्षामि यथा वा नाहुषात्मज ।
तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६ ॥
तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६ ॥
yato yad anuśikṣāmi
yathā vā nāhuṣātmaja
tat tathā puruṣa-vyāghra
nibodha kathayāmi te
yathā vā nāhuṣātmaja
tat tathā puruṣa-vyāghra
nibodha kathayāmi te
同意語
yataḥ — from whom; yat — what; anuśikṣāmi — I have learned; yathā — how; vā — and; nāhuṣa-ātma-ja — O son of King Nāhuṣa (Yayāti); tat — that; tathā — thus; puruṣa-vyāghra — O tiger among men; nibodha — listen; kathayāmi — I will recount; te — to you.
翻訳
Please listen, O son of Mahārāja Yayāti, O tiger among men, as I explain to you what I have learned from each of these gurus.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com