ヴェーダベース

SB 11.7.36

यतो यदनुशिक्षामि यथा वा नाहुषात्मज ।
तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६ ॥
yato yad anuśikṣāmi
yathā vā nāhuṣātmaja
tat tathā puruṣa-vyāghra
nibodha kathayāmi te

同意語

 

yataḥ — from whom; yat — what; anuśikṣāmi — I have learned; yathā — how; vā — and; nāhuṣa-ātma-ja — O son of King Nāhuṣa (Yayāti); tat — that; tathā — thus; puruṣa-vyāghra — O tiger among men; nibodha — listen; kathayāmi — I will recount; te — to you.

翻訳

Please listen, O son of Mahārāja Yayāti, O tiger among men, as I explain to you what I have learned from each of these gurus.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com