SB 11.7.24
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अवधूतस्य संवादं यदोरमिततेजस: ॥ २४ ॥
अवधूतस्य संवादं यदोरमिततेजस: ॥ २४ ॥
atrāpy udāharantīmam
itihāsaṁ purātanam
avadhūtasya saṁvādaṁ
yador amita-tejasaḥ
itihāsaṁ purātanam
avadhūtasya saṁvādaṁ
yador amita-tejasaḥ
同意語
atra アピ — in this very matter; udāharanti — they cite as example; imam — this; itihāsam — a historical narration; purātanam — ancient; avadhūtasya — of a holy man acting outside the scope of ordinary regulative principles; saṁvādam — the conversation; yadoḥ — and of King Yadu; amita-tejasaḥ — whose power was unlimited.
翻訳
In this regard, sages cite a historical narration concerning the conversation between the greatly powerful King Yadu and an avadhūta.
解説
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com