SB 11.6.5
तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभि: ।
व्यचक्षतावितृप्ताक्षा: कृष्णमद्भुतदर्शनम् ॥ ५ ॥
व्यचक्षतावितृप्ताक्षा: कृष्णमद्भुतदर्शनम् ॥ ५ ॥
tasyāṁ vibhrājamānāyāṁ
samṛddhāyāṁ maharddhibhiḥ
vyacakṣatāvitṛptākṣāḥ
kṛṣṇam adbhuta-darśanam
同意語
tasyām — in that (Dvārakā); vibhrājamānāyām — resplendent; samṛddhāyām — very rich; mahā-ṛddhibhiḥ — with great opulences; vyacakṣata — they saw; avitṛpta — unsatisfied; akṣāḥ — whose eyes; kṛṣṇam — Lord Kṛṣṇa; adbhuta-darśanam — wonderful to behold.
翻訳
In that resplendent city of Dvārakā, rich with all superior opulences, the demigods beheld with unsatiated eyes the wonderful form of Śrī Kṛṣṇa.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com