SB 11.6.28
श्रीभगवानुवाच
अवधारितमेतन्मे यदात्थ विबुधेश्वर ।
कृतं व: कार्यमखिलं भूमेर्भारोऽवतारित: ॥ २८ ॥
अवधारितमेतन्मे यदात्थ विबुधेश्वर ।
कृतं व: कार्यमखिलं भूमेर्भारोऽवतारित: ॥ २८ ॥
śrī-bhagavān uvāca
avadhāritam etan me
yad āttha vibudheśvara
kṛtaṁ vaḥ kāryam akhilaṁ
bhūmer bhāro ’vatāritaḥ
avadhāritam etan me
yad āttha vibudheśvara
kṛtaṁ vaḥ kāryam akhilaṁ
bhūmer bhāro ’vatāritaḥ
同意語
śrī-bhagavān uvāca — the Supreme Personality of Godhead said; avadhāritam — is understood; etat — this; me — by Me; yat — that which; āttha — you have said; vibudha-īśvara — O controller of the demigods, Brahmā; kṛtam — is completed; vaḥ — your; kāryam — work; akhilam — all; bhūmeḥ — of the earth; bhāraḥ — the burden; avatāritaḥ — is removed.
翻訳
The Supreme Lord said: O lord of the demigods, Brahmā, I understand your prayers and request. Having removed the burden of the earth, I have executed everything that was required on your behalf.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com