ヴェーダベース

SB 11.6.20

श्रीबादरायणिरुवाच
इत्यभिष्टूय विबुधै: सेश: शतधृतिर्हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रित: ॥ २० ॥
śrī-bādarāyaṇir uvāca
ity abhiṣṭūya vibudhaiḥ
seśaḥ śata-dhṛtir harim
abhyabhāṣata govindaṁ
praṇamyāmbaram āśritaḥ

同意語

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; abhiṣṭūya — praising; vibudhaiḥ — along with all the demigods; sa-īśaḥ — and also Lord Śiva; śata-dhṛtiḥ — Lord Brahmā; harim — the Supreme Lord; abhyabhāṣata — spoke; govindam — to Govinda; praṇamya — offering obeisances; ambaram — in the sky; āśritaḥ — situated.

翻訳

Śrī Śukadeva Gosvāmī continued: After Brahmā, along with Lord Śiva and the other demigods, thus offered prayers to the Supreme Lord, Govinda, Lord Brahmā situated himself in the sky and addressed the Lord as follows.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com