ヴェーダベース

SB 11.31.4

ववृषु: पुष्पवर्षाणि विमानावलिभिर्नभ: ।
कुर्वन्त: सङ्कुलं राजन् भक्त्या परमया युता: ॥ ४ ॥
vavṛṣuḥ puṣpa-varṣāṇi
vimānāvalibhir nabhaḥ
kurvantaḥ saṅkulaṁ rājan
bhaktyā paramayā yutāḥ

同意語

vavṛṣuḥ — they showered; puṣpa-varṣāṇi — showers of flowers; vimāna — of airplanes; āvalibhiḥ — by great numbers; nabhaḥ — the sky; kurvantaḥ — making; saṅkulam — filled up; rājan — O King Parīkṣit; bhaktyā — with devotion; paramayā — transcendental; yutāḥ — endowed.

翻訳

O King, crowding the sky with their many airplanes, they showered down flowers with great devotion.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com