ヴェーダベース

SB 11.30.6

स्‍त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वित: ।
वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥ ६ ॥
striyo bālāś ca vṛddhāś ca
śaṅkhoddhāraṁ vrajantv itaḥ
vayaṁ prabhāsaṁ yāsyāmo
yatra pratyak sarasvatī

同意語

striyaḥ — the women; bālāḥ — children; ca — and; vṛddhāḥ — old men; ca — and; śaṅkha-uddhāram — to the holy place called Śaṅkhoddhāra (about halfway between Dvārakā and Prabhāsa); vrajantu — they should go; itaḥ — from here; vayam — we; prabhāsam — to Prabhāsa; yāsyāmaḥ — shall go; yatra — where; pratyak — flowing west; sarasvatī — the river Sarasvatī.

翻訳

The women, children and old men should leave this city and go to Śaṅkhoddhāra. We shall go to Prabhāsa-kṣetra, where the river Sarasvatī flows toward the west.

解説

The word vayam here refers to the able-bodied male members of the Yadu dynasty.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com