ヴェーダベース

SB 11.30.48

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च न: ।
अर्जुनेनाविता: सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८ ॥
svaṁ svaṁ parigrahaṁ sarve
ādāya pitarau ca naḥ
arjunenāvitāḥ sarva
indraprasthaṁ gamiṣyatha

同意語

svam svam — each his own; parigraham — family; sarve — all of them; ādāya — taking; pitarau — parents; ca — and; naḥ — Our; arjunena — by Arjuna; avitāḥ — protected; sarve — all; indraprastham — to Indraprastha; gamiṣyatha — you should go.

翻訳

You should all take your own families, together with My parents, and under Arjuna’s protection go to Indraprastha.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com