SB 11.30.34
चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिष: ।
भीत: पपात शिरसा पादयोरसुरद्विष: ॥ ३४ ॥
भीत: पपात शिरसा पादयोरसुरद्विष: ॥ ३४ ॥
catur-bhujaṁ taṁ puruṣaṁ
dṛṣṭvā sa kṛta-kilbiṣaḥ
bhītaḥ papāta śirasā
pādayor asura-dviṣaḥ
dṛṣṭvā sa kṛta-kilbiṣaḥ
bhītaḥ papāta śirasā
pādayor asura-dviṣaḥ
同意語
catuḥ-bhujam — four-armed; tam — that; puruṣam — personality; dṛṣṭvā — seeing; sah- — he; kṛta-kilbiṣaḥ — having committed an offense; bhītaḥ — afraid; papāta — fell; śirasā — with his head; pādayoḥ — at the feet; asura-dviṣaḥ — of the Supreme Lord, the enemy of the demons.
翻訳
Then, seeing that four-armed personality, the hunter became terrified of the offense he had committed, and he fell down, placing his head upon the feet of the enemy of the demons.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com