SB 11.30.22
प्रत्यनीकं मन्यमाना बलभद्रं च मोहिता: ।
हन्तुं कृतधियो राजन्नापन्ना आततायिन: ॥ २२ ॥
हन्तुं कृतधियो राजन्नापन्ना आततायिन: ॥ २२ ॥
pratyanīkaṁ manyamānā
balabhadraṁ ca mohitāḥ
hantuṁ kṛta-dhiyo rājann
āpannā ātatāyinaḥ
balabhadraṁ ca mohitāḥ
hantuṁ kṛta-dhiyo rājann
āpannā ātatāyinaḥ
同意語
pratyanīkam — an enemy; manyamānāḥ — thinking; balabhadram — Lord Balarāma; ca — also; mohitāḥ — confused; hantum — to kill; kṛta-dhiyaḥ — having made up their minds; rājan — O King Parīkṣit; āpannāḥ — they set upon Him; ātatāyinaḥ — wielding weapons.
翻訳
In their confused state, O King, they also mistook Lord Balarāma for an enemy. Weapons in hand, they ran toward Him with the intention of killing Him.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com