SB 11.27.2
एतद् वदन्ति मुनयो मुहुर्नि:श्रेयसं नृणाम् ।
नारदो भगवान् व्यास आचार्योऽङ्गिरस: सुत: ॥ २ ॥
नारदो भगवान् व्यास आचार्योऽङ्गिरस: सुत: ॥ २ ॥
etad vadanti munayo
muhur niḥśreyasaṁ nṛṇām
nārado bhagavān vyāsa
ācāryo ’ṅgirasaḥ sutaḥ
muhur niḥśreyasaṁ nṛṇām
nārado bhagavān vyāsa
ācāryo ’ṅgirasaḥ sutaḥ
同意語
etat — this; vadanti — they say; munayaḥ — the great sages; muhuḥ — repeatedly; niḥśreyasam — the highest goal of life; nṛṇām — for men; nāradaḥ — Nārada Muni; bhagavān vyāsaḥ — Śrīla Vedavyāsa; ācāryaḥ — my spiritual master; aṅgirasaḥ — of Aṅgirā; sutaḥ — the son.
翻訳
All the great sages repeatedly declare that such worship brings the greatest benefit possible in human life. This is the opinion of Nārada Muni, the great Vyāsadeva and my own spiritual master, Bṛhaspati.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com