SB 11.2.24
त एकदा निमे: सत्रमुपजग्मुर्यदृच्छया ।
वितायमानमृषिभिरजनाभे महात्मन: ॥ २४ ॥
वितायमानमृषिभिरजनाभे महात्मन: ॥ २४ ॥
ta ekadā nimeḥ satram
upajagmur yadṛcchayā
vitāyamānam ṛṣibhir
ajanābhe mahātmanaḥ
upajagmur yadṛcchayā
vitāyamānam ṛṣibhir
ajanābhe mahātmanaḥ
同意語
te — they; ekadā — once; nimeḥ — of King Nimi; satram — the soma sacrifice; upajagmuḥ — they approached; yadṛcchayā — as they wished; vitāyamānam — being carried out; ṛṣibhiḥ — by sages; ajanābhe — in Ajanābha (the old name for Bhārata-varṣa); mahā-ātmanaḥ — of the great soul.
翻訳
Once in Ajanābha [the former name of the earth], they came upon the sacrificial performance of the great soul Mahārāja Nimi, which was being carried out under the direction of elevated sages.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com