ヴェーダベース

SB 11.17.8

श्रीशुक उवाच
इत्थं स्वभृत्यमुख्येन पृष्ट: स भगवान् हरि: ।
प्रीत: क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८ ॥
śrī-śuka uvāca
itthaṁ sva-bhṛtya-mukhyena
pṛṣṭaḥ sa bhagavān hariḥ
prītaḥ kṣemāya martyānāṁ
dharmān āha sanātanān

同意語

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; ittham — thus; sva-bhṛtya-mukhyena — by the best of His devotees; pṛṣṭaḥ — questioned; sah- — He; bhagavān — the Supreme Personality of Godhead; hariḥ — Śrī Kṛṣṇa; prītaḥ — being pleased; kṣemāya — for the highest welfare; martyānām — of all conditioned souls; dharmān — religious principles; āha — spoke; sanātanān — eternal.

翻訳

Śrī Śukadeva Gosvāmī said: Śrī Uddhava, the best of devotees, thus inquired from the Lord. Hearing his question, the Personality of Godhead, Śrī Kṛṣṇa, was pleased and for the welfare of all conditioned souls spoke those religious principles that are eternal.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com