ヴェーダベース

SB 11.16.27

संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ ।
मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥ २७ ॥
saṁvatsaro ’smy animiṣām
ṛtūnāṁ madhu-mādhavau
māsānāṁ mārgaśīrṣo ’haṁ
nakṣatrāṇāṁ tathābhijit

同意語

saṁvatsaraḥ — the year; asmi — I am; animiṣām — among the vigilant cycles of time; ṛtūnām — among seasons; madhu-mādhavau — spring; māsānām — among months; mārgaśīrṣaḥ — Mārgaśīrṣa (November-December); aham — I am; nakṣatrāṇām — among asterisms; tathā — similarly; abhijit — Abhijit.

翻訳

Among the vigilant cycles of time I am the year, and among seasons I am spring. Among months I am Mārgaśīrṣa, and among lunar houses I am the auspicious Abhijit.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com