ヴェーダベース

SB 11.16.13

इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
आदित्यानामहं विष्णू रुद्राणां नीललोहित: ॥ १३ ॥
indro ’haṁ sarva-devānāṁ
vasūnām asmi havya-vāṭ
ādityānām ahaṁ viṣṇū
rudrāṇāṁ nīla-lohitaḥ

同意語

indraḥ — Lord Indra; aham — I am; sarva-devānām — among the demigods; vasūnām — among the Vasus; asmi — I am; havya-vāṭ — the carrier of oblations, the fire-god Agni; ādityānām — among the sons of Aditi; aham — I am; viṣṇuḥ — Viṣṇu; rudrāṇām — among the Rudras; nīla-lohitaḥ — Lord Śiva.

翻訳

Among the demigods I am Indra, and among the Vasus I am Agni, the god of fire. I am Viṣṇu among the sons of Aditi, and among the Rudras I am Lord Śiva.

解説

Lord Viṣṇu appeared among the sons of Aditi as Vāmanadeva.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com