SB 10.82.32
तं दृष्ट्वा वृष्णयो हृष्टास्तन्व: प्राणमिवोत्थिता: ।
परिषस्वजिरे गाढं चिरदर्शनकातरा: ॥ ३२ ॥
परिषस्वजिरे गाढं चिरदर्शनकातरा: ॥ ३२ ॥
taṁ dṛṣṭvā vṛṣṇayo hṛṣṭās
tanvaḥ prāṇam ivotthitāḥ
pariṣasvajire gāḍhaṁ
cira-darśana-kātarāḥ
tanvaḥ prāṇam ivotthitāḥ
pariṣasvajire gāḍhaṁ
cira-darśana-kātarāḥ
同意語
tam — him, Nanda; dṛṣṭvā — seeing; vṛṣṇayaḥ — the Vṛṣṇis; hṛṣṭāḥ — delighted; tanvaḥ — living bodies; prāṇam — their vital air; iva — as if; utthitāḥ — rising; pariṣaśvajire — they embraced him; gāḍham — firmly; cira — after a long time; darśana — in seeing; kātarāḥ — agitated.
翻訳
Seeing Nanda, the Vṛṣṇis were delighted and stood up like dead bodies coming back to life. Having felt much distress at not seeing him for so long, they held him in a tight embrace.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com