SB 10.82.27
अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणा: ।
प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २७ ॥
प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २७ ॥
atha te rāma-kṛṣṇābhyāṁ
samyak prāpta-samarhaṇāḥ
praśaśaṁsur mudā yuktā
vṛṣṇīn kṛṣṇa-parigrahān
samyak prāpta-samarhaṇāḥ
praśaśaṁsur mudā yuktā
vṛṣṇīn kṛṣṇa-parigrahān
同意語
atha — then; te — they; rāma-kṛṣṇābhyām — by Balarāma and Kṛṣṇa; samyak — properly; prāpta — having received; samarhaṇāḥ — appropriate tokens of honor; praśaśaṁsuḥ — enthusiastically praised; mudā — with joy; yuktāḥ — filled; vṛṣṇīn — the Vṛṣnis; kṛṣṇa — of Lord Kṛṣṇa; parigrahān — the personal associates.
翻訳
After Lord Balarāma and Lord Kṛṣṇa had liberally honored them, with great joy and enthusiasm these kings began to praise the members of the Vṛṣṇi clan, Śrī Kṛṣṇa’s personal associates.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com