SB 10.80.6
श्रीशुक उवाच
कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तम: ।
विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रिय: ॥ ६ ॥
कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तम: ।
विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रिय: ॥ ६ ॥
śrī-śuka uvāca
kṛṣṇasyāsīt sakhā kaścid
brāhmaṇo brahma-vittamaḥ
virakta indriyārtheṣu
praśāntātmā jitendriyaḥ
kṛṣṇasyāsīt sakhā kaścid
brāhmaṇo brahma-vittamaḥ
virakta indriyārtheṣu
praśāntātmā jitendriyaḥ
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; kṛṣṇasya — of Lord Kṛṣṇa; āsīt — there was; sakhā — friend (named Sudāmā); kaścit — a certain; brāhmaṇaḥ — brāhmaṇa; brahma — in the Vedas; vit-tamaḥ — most learned; viraktaḥ — detached; indriya-artheṣu — from the objects of sense enjoyment; praśānta — peaceful; ātmā — whose mind; jita — conquered; indriyaḥ — whose senses.
翻訳
Śukadeva Gosvāmī said: Lord Kṛṣṇa had a certain brāhmaṇa friend [named Sudāmā] who was most learned in Vedic knowledge and detached from all sense enjoyment. Furthermore, his mind was peaceful and his senses subdued.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com