SB 10.80.5
सूत उवाच
विष्णुरातेन सम्पृष्टो भगवान् बादरायणि: ।
वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५ ॥
विष्णुरातेन सम्पृष्टो भगवान् बादरायणि: ।
वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५ ॥
sūta uvāca
viṣṇu-rātena sampṛṣṭo
bhagavān bādarāyaṇiḥ
vāsudeve bhagavati
nimagna-hṛdayo ’bravīt
viṣṇu-rātena sampṛṣṭo
bhagavān bādarāyaṇiḥ
vāsudeve bhagavati
nimagna-hṛdayo ’bravīt
同意語
sūtaḥ uvāca — Sūta Gosvāmī said; viṣṇu-rātena — by Viṣṇurāta (Mahārāja Parīkṣit); sampṛṣṭaḥ — well questioned; bhagavān — the powerful sage; bādarāyaṇiḥ — Śukadeva; vāsudeve — in Lord Vāsudeva; bhagavati — the Supreme Personality of Godhead; nimagna — fully absorbed; hṛdayaḥ — his heart; abravīt — he spoke.
翻訳
Sūta Gosvāmī said: Thus questioned by King Viṣṇurāta, the powerful sage Bādarāyaṇi replied, his heart fully absorbed in meditation on the Supreme Personality of Godhead, Vāsudeva.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com