SB 10.79.9
अथ तैरभ्यनुज्ञात: कौशिकीमेत्य ब्राह्मणै: ।
स्नात्वा सरोवरमगाद् यत: सरयूरास्रवत् ॥ ९ ॥
स्नात्वा सरोवरमगाद् यत: सरयूरास्रवत् ॥ ९ ॥
atha tair abhyanujñātaḥ
kauśikīm etya brāhmaṇaiḥ
snātvā sarovaram agād
yataḥ sarayūr āsravat
kauśikīm etya brāhmaṇaiḥ
snātvā sarovaram agād
yataḥ sarayūr āsravat
同意語
atha — then; taiḥ — by them; abhyanujñātaḥ — given leave; kauśikīm — to the Kauśikī River; etya — coming; brāhmaṇaiḥ — with brāhmaṇas; snātvā — bathing; sarovaram — to the lake; agāt — went; yataḥ — from which; sarayūḥ — the Sarayū River; āsravat — flows out.
翻訳
Then, given leave by the sages, the Lord went with a contingent of brāhmaṇas to the Kauśikī River, where He bathed. From there He went to the lake from which flows the river Sarayū.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com