SB 10.78.38
ऋषय ऊचु:
इल्वलस्य सुतो घोरो बल्वलो नाम दानव: ।
स दूषयति न: सत्रमेत्य पर्वणि पर्वणि ॥ ३८ ॥
इल्वलस्य सुतो घोरो बल्वलो नाम दानव: ।
स दूषयति न: सत्रमेत्य पर्वणि पर्वणि ॥ ३८ ॥
ṛṣaya ūcuḥ
ilvalasya suto ghoro
balvalo nāma dānavaḥ
sa dūṣayati naḥ satram
etya parvaṇi parvaṇi
ilvalasya suto ghoro
balvalo nāma dānavaḥ
sa dūṣayati naḥ satram
etya parvaṇi parvaṇi
同意語
ṛṣayaḥ ūcuḥ — the sages said; ilvalasya — of Ilvala; sutaḥ — the son; ghoraḥ — fearsome; balvalaḥ nāma — named Balvala; dānavaḥ — demon; sah- — he; dūṣayati — contaminates; naḥ — our; satram — sacrifice; etya — coming; parvaṇi parvaṇi — on each new-moon day.
翻訳
The sages said: A fearsome demon named Balvala, the son of Ilvala, comes here every new-moon day and contaminates our sacrifice.
解説
First the sages tell Lord Balarāma the favor they would like Him to do for them.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com