SB 10.78.35
ऋषय ऊचु:
अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।
यथा भवेद्वच: सत्यं तथा राम विधीयताम् ॥ ३५ ॥
अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।
यथा भवेद्वच: सत्यं तथा राम विधीयताम् ॥ ३५ ॥
ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām
同意語
ṛṣayaḥ ūcuḥ — the sages said; astrasya — of the weapon (the blade of kuśa grass); tava — Your; vīryasya — potency; mṛtyoḥ — of the death; asmākam — our; eva ca — also; yathā — so that; bhavet — may remain; vacaḥ — the words; satyam — true; tathā — thus; rāma — O Rāma; vidhīyatām — please arrange.
翻訳
The sages said: Please see to it, O Rāma, that Your power and that of Your kuśa weapon, as well as our promise and Romaharṣaṇa’s death, all remain intact.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com