ヴェーダベース

SB 10.78.35

ऋषय ऊचु:
अस्‍त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।
यथा भवेद्वच: सत्यं तथा राम विधीयताम् ॥ ३५ ॥
ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām

同意語

ṛṣayaḥ ūcuḥ — the sages said; astrasya — of the weapon (the blade of kuśa grass); tava — Your; vīryasya — potency; mṛtyoḥ — of the death; asmākam — our; eva ca — also; yathā — so that; bhavet — may remain; vacaḥ — the words; satyam — true; tathā — thus; rāma — O Rāma; vidhīyatām — please arrange.

翻訳

The sages said: Please see to it, O Rāma, that Your power and that of Your kuśa weapon, as well as our promise and Romaharṣaṇa’s death, all remain intact.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com